________________
( २३२) निर्वृत, निर्विकल्प अने सिद्धात्मा-आ विशेषणोयुक्त परमात्मा कहेल छे. ५४ निःशेषक्षत्रनक्षत्र-चके चक्रेश्वरः श्रिया। यच्चंदमायितं धत्ते तद्धर्मस्य विजूंभितम् ॥५५॥
भावार्थ-समस्त क्षत्रियोरूप नक्षत्रोना समूहमा ' लक्ष्मीथी जे चक्रवर्ती चंद्रमापणाने धारण करे छे,
ते धर्मनुं फळ समजवू. ५५ निष्कलः कुकलत्रेण मिलितः स्यान्महानपि । कलाहीनः कुहूयोगे किं न राजापि जायते ५६
भावार्थ-महान् पुरुष पण नठारी स्त्रीना योगे कळारहित बने छे. जुओ, अमावास्याना योगे चंद्रमा पण कळाहीन थई जाय छे. ५६ निश्चलः स्नेहलः कोऽत्र कः प्रकाशो निरंतरः। को वा सर्वोत्तमो लाभः किं च रूपमवित्रसम्५७ निश्चलः स्नेहलो धर्म-श्चित्प्रकाशो निरंतरः। विद्या सर्वोत्तमो लाभः शीलं रूपमविस्रसम्॥५८