SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ ( २३२) निर्वृत, निर्विकल्प अने सिद्धात्मा-आ विशेषणोयुक्त परमात्मा कहेल छे. ५४ निःशेषक्षत्रनक्षत्र-चके चक्रेश्वरः श्रिया। यच्चंदमायितं धत्ते तद्धर्मस्य विजूंभितम् ॥५५॥ भावार्थ-समस्त क्षत्रियोरूप नक्षत्रोना समूहमा ' लक्ष्मीथी जे चक्रवर्ती चंद्रमापणाने धारण करे छे, ते धर्मनुं फळ समजवू. ५५ निष्कलः कुकलत्रेण मिलितः स्यान्महानपि । कलाहीनः कुहूयोगे किं न राजापि जायते ५६ भावार्थ-महान् पुरुष पण नठारी स्त्रीना योगे कळारहित बने छे. जुओ, अमावास्याना योगे चंद्रमा पण कळाहीन थई जाय छे. ५६ निश्चलः स्नेहलः कोऽत्र कः प्रकाशो निरंतरः। को वा सर्वोत्तमो लाभः किं च रूपमवित्रसम्५७ निश्चलः स्नेहलो धर्म-श्चित्प्रकाशो निरंतरः। विद्या सर्वोत्तमो लाभः शीलं रूपमविस्रसम्॥५८
SR No.022632
Book TitleNiti Tattvadarsh Yane Vividh Shloak Sangraha
Original Sutra AuthorN/A
AuthorRavichandra Maharaj
PublisherRavji Khetsi
Publication Year1917
Total Pages500
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy