________________
( २३१)
भावार्थ-कंई पण निमित्तने लइने द्वेष करनाराओने कुशळ न होय, वैद्योपर द्वेष करनाराओ अल्पायुषी होय, गुरुना द्वेषीओने ज्ञान न मळे अने देवना द्वेषीओने मोक्षनी प्राप्ति न थाय. ५२ निदैतः करटी हयो गतजवश्चंदं विना शर्वरी निर्गधं कुसुमं सरो गतजलं छायाविहीनस्तरुः। सूपो निर्लवणः सुतो गतगुणश्चारित्रहीनो यतिनिर्देवं भुवनं न राजति तथा धर्म विना मानवः५३
भावार्थ-दंत विनानो हस्ती, वेग विनानो अश्व, चंद्र विनानी रात्रि, गंध विनानुं पुष्प, जळ विनानुं सरोवर, छाया विनानुं वृक्ष, लवण विनानुं मोजन, विनय विनानो पुत्र, चारित्रहीन यति, अने देव विनानुं जेम मंदिर न शोभे, तेम धर्म विना मनुष्य शोभतो नथी. ५३ निर्लेपो निःकलः शुद्धो निष्पन्नोऽत्यंतनिर्वृतः । निर्विकल्पश्च सिद्धात्मा परमात्मेति वर्णितः ५४
भावार्थ-निर्लेप, निष्कल, शुद्ध, संपूर्ण, अत्यंत