________________
( १८५ )
दाता सदैवाक्षयवैभवः स्याद्धनीपकस्तादृश एव निःस्वः । नद्यो भृता अप्यचिरेण रिक्ताः कूपः पयोभिस्तु तथैव पूर्णः ॥ २९ ॥
भावार्थ - दाता हमेशां अक्षय वैभववाळो : थाय छे अने धनने संघरी राखनार निर्धन बनी जाय छे. जुओ, जळथी भरेल नदीओ थोडा वखतमां खाली थई जाय छे अने कुवो पाणीथी पूर्णज रहे छे. २९
दानेन भूतानि वशीभवंति दानेन वैराण्यपि यांति नाशम् । परोऽपि बंधुत्वमुपैति दाना-त्ततः पृथिव्यां प्रवरं हि दानम् ॥ ३० ॥
भावार्थ - दानथी प्राणीओ वश थाय छे, दानथी वैर शांत थाय छे अने दानथी शत्रु पण बंधुभावने पामे छे, माटे जगतमां दान- ए सर्वोत्तम गुण छे. ३० दिवा पश्यति नोलूकः काको नक्तं न पश्यति । अपूर्वः कोऽपि कामांधो दिवा नक्तं न पश्यति ३१
भावार्थ - घूडपक्षी दिवसे जोई शकतो नथी अने रात्रे काग जोई शकतो नथी. पण कामांध पुरुष तो