________________
( १८४ ) अने सुखमां अधिक सुखीने जोवा-ए रीते शत्रुरूप हर्ष अने शोकने पोतानो आत्मा अर्पण न करवो.२५ ददाति प्रतिगृह्णति गुह्यमाख्याति पृच्छति। भुंक्ते भोजयते चैवं पद्धिं प्रीतिलक्षणम् ॥२६॥ __ भावार्थ-आपे अने ग्रहण करे, गुप्त वात कहे, पूछे, जमे अने जमाडे-ए छ प्रीतिना लक्षणो छे. २६
दानानि शीलानि तपांसि पूजा सत्तीर्थयात्रा प्रवरा दया च । सुश्रावकत्वं व्रतपालनं च सम्यक्त्वपूर्वाणि महाफलानि ॥२७॥
भावार्थ-दान, शील, तप, पूजा, सुतीर्थयात्रा, प्रवर दया, सुश्रावकपणुं अने व्रतपालन-ए जो सम्यक्त्वपूर्वक आचयाँ होय-तो महाफळ दायक थाय छे.२७ दानं भोगो नाश-स्तिस्रो गतयो भवंति वित्तस्य। यो न ददाति न भुक्ते तस्य तृतीया गतिर्भवति २८
भावार्थ-दान, भोग अने नाश-धननी आ त्रणज गति कहेल छे. जे दान आपतुं नथी अने जे भोगमां भोगवतो नथी, तेनी लक्ष्मीनी त्रीजी गति थाय छे.२८