________________
( १४८ )
छिन्नोऽपि चंदनतरुर्न जहाति गंधं वृद्धोऽपि वारणपतिर्न जहाति लीलाम् | यंत्रार्पिता मधुरतां न जहात्यपीक्षुः क्षीणोऽपि न त्यजति शीलगुणान् कुलीनः ॥ १ ॥
भावार्थ - चंदनवृक्ष कापतां पण ते सुगंध छोडतो नथी, वृद्ध थया छतां गजेंद्र पोतानी लीलाने ततो नथी अने शेलडीने यंत्रमां पीळवा छतां ते मधुरताने मूकती नथी, तेम कुलीन पुरुष, क्षीण थया छतां पोताना शीलादि गुणोने तजतो नथी. १ छिन्नमूलो यथा वृक्षो गतशीर्षो यथा भटः । धर्महीनो धनी तद्वत् कियत्कालं ललिप्यति २
-
भावार्थ – मूलहीन वृक्ष अने शिररहित सुभटनी जेम धर्महीन धनवान् केटलो वखत सुख भोगवी शकशे ? अर्थात् नहि ज टकशे. २
छिन्नोऽपि रोहति तरु-चंद्रः क्षीणोऽपि वर्धते लोके । इति विमृशंतः संतः संतप्यते न लोकेऽस्मिन् ॥ ३ ॥