________________
( १२३ )
खद्योतो द्योतते तावद्यावन्नोदयते शशी । उदिते तु सहस्रांशौ न खद्योतो न चंद्रमाः ॥ १३॥
भावार्थ - - खद्योत ( आगीओ ) त्यां सुधीज प्रकाशे छे के ज्यांसुधी चंद्रमा पोते उदय पामतो नथी. परंतु ज्यारे सूर्यनो उदय थाय-त्यारे खद्योत अने चंद्रमा बने लुप्त थइ जाय छे. १३
गर्वं नोद्वहते न निंदति परं नो भाषते निष्ठुरं प्रोक्तः केनचिदप्रियाणि सहते क्रोधं न चालंबते । श्रुत्वा काव्यमलक्षणं परकृतं संतिष्ठते मूकवद्दोषाञ्छादयते स्वयं न कुरुते ह्येतत्सतां चेष्टितम् १
भावार्थ - गर्व न करे, परनी निंदा न बोले, निष्ठुर बोल न कहे, कोई अप्रिय वचन बोले तो सहन करी ल, क्रोध न लावे, परनुं बनावेल काव्य लक्षणरहित सांभळतां मौन रहे, दोषने आच्छादित करी मूके अने पोते दोष न करे - ए संत जनोनुं लक्षण छे. १ गुणिनः समीपवर्ती पूज्यो लोकस्य गुणविहीनोऽपि । विमलेक्षणप्रसंगा - दंजनं प्राप्नोति काणाक्षि २