________________
(१२२) खलस्य महतोऽपूर्वः कोपाग्निः कोऽपि चित्रकृत। एकस्य शाम्यति स्नेहा-वर्धतेऽन्यस्य वारितः१०
भावार्थ-सज्जन अने खल पुरुषनो कोपाग्नि कंइ विचित्र प्रकारनोज लागे छे. कारण के सज्जननो कोपाग्नि स्नेह (तेल) थी शांत थाय छे अने खलनो कोपानि शांत वचनरूप जळथी सिंचतां ते वधतो जाय छे. १० खलं च प्रथमं वंदे सजनं तदनंतरम् । मुखप्रक्षालनात्पूर्व गुदाप्रक्षालनं यथा ॥११॥
भावार्थ-दुर्जनने हुं प्रथम वंदन करुं छु अने सज्जनने ते पछी वंदन करूं छु. कारण के मुख प्रक्षालन कर्या पहेलां गुदाप्रशालन करवू पडे छे. ११ खलास्तु कुशलाः साधु-हितप्रत्यूहकर्मणि । निपुणाः फणिनः प्राणा-नपहर्तुं निरागसाम१२
भावार्थ-खल जनो सज्जनोना हितमां विघ्न कर. वाने कुशल होय छे. जुओ, सो निरपराधी जनोना प्राणो हरवाने चालाक होय छे. १२