________________
(११३) र्णाचलः । शून्यं व्योम रसा द्विजिह्वविधृता स्वर्धामधेनुः पशुः काष्ठं कल्पतरुर्दशत्सुरमाणस्तत्केन साम्यं सताम् ॥६६॥
भावार्थ-समुद्र, क्षार छे, चंद्रमा कलंकथी मलिन छे, सूर्य ताप करनार छे; मेघ, चपला (विजळी) ना आश्रयरूप छे, मेरुपर्वत वादळांओथी अदृश्य छे आकाश शून्य छे, वसुधा, शेषनागथी धारण करायेली छे, कामधेनु पशु छे, कल्पवृक्ष काष्ठ छे, अने चिंतामणि-पत्थर छे-तो संत जनोने कोनी उपमा
आपीए १६६ ___ कस्मादिंदुरसौ धिनोति जगतीं पीयूषगभैः करैः कस्माद्वा जलधारयैव धरणिं धाराधरः सिंचति । भ्रामं भ्राममयं च नंदयति वा कस्मात्रिलोकी रविः साधूनां हि परोपकारकरणे नोपाध्यपेक्षं मनः ॥ ६७ ॥
भावार्थ-आ चंद्रमा पोताना अमृतमय किरणोथी वसुधाने शा माटे धवलित करे छे, धाराधर (मेघ)