________________
( १११ )
विश्वं तोयैः स्नपयितुमसौ केन वा वारिवाहः । विश्वानंदोपचयचतुरो दुर्जनानां दुरापः श्लाघ्यो लोके जयति महतामुज्ज्वलोऽयं निसर्गः ॥
भावार्थ - कमळ अने कुमुदने विकस्वर करनार सूर्य तथा चंद्रने कोणे आदेश कर्यो छे ? तेमज जळथी जगतने स्नान करावनार मेघने कोणे आज्ञा करी छे ? माटे दुर्जनोने दुर्लभ तथा विश्वने आनंद पमाडवामां तत्पर एवा महा पुरुषोनो उज्वळ स्वभावज जगतमां प्रशस्त रीते जयवंत वर्ते छे. ६३
कस्यादेशात्क्षपयति तमः सप्तसप्तिः प्रजानां छायाहेतोः पथि विटपिनामंजलिः केन बद्धः । अभ्यर्थ्यंते जललवमुचः केन वा वृष्टिहेतोर्जात्यैवैते परहितविधौ साधवो बन्द्धकक्ष्याः ॥ ६४ ॥
भावार्थ -- जगतमां सूर्य नारायण कोना हूकमथी अंधकारनो नाश करे छे, मार्गमां छायानी खातर वृक्षोनी आगळ अंजलि कोणे जोडी छे ? वृष्टिनी खातर मेघना