________________
( ११० )
क्षारं जलं वारिमुचः पिबंति तदेव कृत्वा मधुरं वति । संतस्तथा दुर्जनदुर्वचांसि पीत्वा च सूक्तानि समुद्रिरंति ॥ ६१ ॥
भावार्थ — जेम वादळांओ समुद्रनुं खारूं पाणी पीने तेज पाणी मधुर करीने जगतने आपे छे. तेज प्रमाणे संत जनो दुर्जनोनां दुर्वचनोनुं पान करीने पुनः तेओ मधुर - सारां वचनो बहार कहाडे छे. ६१ केनांजितानि नयनानि मृगांगनानां को वा करोति रुचिरांग रुहान्मयूरान् । कश्वोत्पलेषु दलसंनिचयं करोति को वा करोति विनयं कुलजेषु पुंसु ॥ ६२ ॥
भावार्थ -- मृगलीओना नेत्रोने आंजीने कोणे मनोहर बनाव्या छे, मयूरोने कोणे सुंदर अंगवाळा बनाव्या छे ? कमळोमां पत्रोनो संचय कोणे कर्यो छे ? तेम कुलीन पुरुषोमां विनय-गुण कोणे आरोपित कर्यो छे! केनादिष्टौ कमलकुमुदोन्मीलने पुष्पवंतौ