________________
( १०७) मावार्थ-कल्पलता क्या अने तृण क्यां, मणि क्यां अने कांकरो क्यां, राजहंसी क्यां अने बगलो क्यां वळी हाथणी क्यां अने क्यां बकरो. ५३ ___ कुर्याः प्रेयसि दीनसाध्वतिथिषु स्वस्योचितां सत्कियां दानाद्यैः परितोषयेः परिजनं श्वश्रू च सम्यग्भज। नेपथ्यं परिवर्जयेः परमनोधैर्यापनोदक्षमं प्रायेणावसथे स्व एव निवसेः शीलं सदा पालयेः ॥ ५४॥
मावार्थ-हे प्रियतमा ! दीन, साधु तथा अतिथि जनोने दानादिकथी संतुष्ट कर, पोताने उचित सलिया कर, परिजन अने सासुनी सेवा-भक्ति कर, अन्यना धैर्यमां खलेल करनार वस्त्र-वेशनो त्याग कर, वळी बहुधा पोतानाज आवासमा रहे अने निरंतर शीलनी संभाळ राख. ५४ कुटुंबं वा शरीरं वा भुक्त्वा भवति दूरतः । अत्मैव सहते जंतु-जातपातनपातकम् ॥५५॥