________________
(१०८)
भावार्थ-कुटुंब के शरीर-भोग भोगवीने दूर थइ जाय छे अने जीवहिंसानुं पातक एकला आत्मानेज भोगव, पडे छे. ५५ कृत्याकृत्यविचारेण यदपालि कलेवरम् । वैरिण्या जरसा प्रांते मिलितं तद्विनंक्ष्यति ॥५६॥
भावार्थ हे आत्मन् ! कृत्याकृत्यनो विचार कर्या विना ते जे आ शरीरनुं पालन कयें. पण अंते वैरिणी जराथी एकत्र थयेल बधानो विनाश थई जशे. ५६
कथमिह मनुष्यजन्मा संपविशति सदसि विबुधगमितायाम् । येन न सुभाषितामृतमाह्लादि निपीतमातृप्तेः ॥ ५७ ॥
भावार्थ-ते मनुष्यजन्म शाकामनो ? के जेणे पंडितोनी सभामां जईने तेमना सुभाषितामृतनुं संपूर्णरीते पान करीने आनंद प्राप्त करेल नथी. ५७ किं हारैः किमु कंकणैः किमसमैः कर्णावतंसैरलं केयूरैर्मणिकुंडलैरलमलं साडंबरैरंबरैः ।