________________
(१०४) पयः धेनूनां छदमंडलानि शिखिनां रोमाण्यवीनामपि । पुच्छस्नायुवसाविषाणनखरस्वेदादिकं किंचन स्यात्कस्याप्युपकारि मर्त्यवपुषो नामुष्य किंचित्पुनः॥४६॥
भावार्थ-हरिणोनी कस्तुरी, हाथीओना दांत, प. शुओनुं चामडुं, गायोनुं दूध, मोरना पीछां, गाडरोना रोम, तेमज पुच्छ, स्नायु, चरबी, शृंग, नख विगेरे कोइन कंइ उपयोगमां आवे छे, पण मनुष्यना शरीरमांनुं कंइ पण उपयोगमा आवतुं नथी. ४६ __कालः संप्रति वर्त्तते कलियुगः संतो नरा दुर्लभा देशाश्च प्रलयं गता करभरैर्लोभं गताः पार्थिवाः। नानाचौरगणा मुशंति पृथिवीमार्यो जनः क्षीयते पुत्रस्यापिन विश्वसंति पितरः कष्टं युगे वर्त्तते ॥४७॥ __ भावार्थ-हमणा कलियुग वर्ते छे, संत जनो दुर्लम छे, देशो प्रलय थता जाय छे, करना वधाराथी राजा