________________
( १०३ )
कश्चाहं का च मे शक्ति रिति चिंत्यं मुहुर्मुहुः ॥४४
भावार्थ – देश शो, मित्रो कोण, काल कयो, व्यय अने आगम कया अने मारी शक्ति शुं छे ? एम वारंवार चिंतववुं. ४४
कौशेयं कृमिजं सुवर्णमुपलादिंदीवरं गोमयात्पंकात्तामरसं शशांक उदधेर्गोपित्ततो रोचना ॥ काष्ठानिरहेः फणादपि मणिर्द्वर्वापि गोरोमतः प्राकाश्यं स्वगुणोदयेन गुणिनो यास्यति किं जन्मना ॥ ४५ ॥
भावार्थ - कृमिमांथी रेशम, पत्थरमांथी सुवर्ण, गोमय - उकरडामांथी कमळ, कादवमांथी ताम्ररस, समुद्रमाथी चंद्रमा, गायना पित्तमांथी रोचना, काष्ठमांथी अग्नि, सर्पनी फणामांथी मणि अने गायना रोममांथी चामर एम गुणी जनो जन्मथी नहि पण पोताना गुणोदयथी प्रकाश पामे छे. ४५
कस्तूरी पृषतां रदाः करटिनां कृत्तिः पशूनां