________________
( १०२) कलाकौशलकारुण्य-कवितादिगुणावली। विलीयते ध्रुवं नारी-संगादत्र कथां शृणु ॥४१॥
भावार्थ-कळा, कौशळ, कारुण्य अने कवितादि गुणो, खरेखर ! एक स्त्रीना संगथी अवश्य विलय पामे छे. आ संबंधमां दृष्टांत छे-ते गुरुगमथी जाणवू. ४१ कोकिलानां स्वरं रूपं स्त्रीणां रूपं पतिव्रतम्। विद्या रूपं कुरूपाणां क्षमा रूपं तपस्विनाम्॥४२॥
भावार्थ-कोकिलाओनुं स्वर छे एज रूप, स्त्रीओनुं पतिव्रत एज रूप, कुरूपीओनुं विद्या-एज रूप अने तपस्वीओनुं क्षमा-एज रूप छे. ४२ कोऽतिभारः समर्थानां किं दूरे व्यवसायिनाम् । को विदेशः सुविद्यानां कः परः प्रियवादिनाम्४३
भावार्थ-समर्थ पुरुषोने भार शो ? व्यवसायी जनोने दूर शुं छे ? सुज्ञोने विदेश केवो अने प्रियवादीआने शत्रु केवो ? ४३ को देशःकानि मित्राणिकः कालःको व्ययागमौ