________________
कदलीव फलं भोग-सुखं स्वादु मनोहरम् । संदृश्यं क्षीयते नृणां प्रायशः पुण्यभावना ॥ ३८॥ ___ मावार्थ--भोगसुख, स्वादिष्ट अने मनोहर फलने जोतां कदलीनी जेम पुरुषोनी पुण्यभावना क्षीयमान थाय छे. ३८ कर्मणा ग्लानतां नीतो न वैद्यैः किं चिकित्स्यते। मंत्रायैः स्यान्न किं धीमान् जडीभूतोऽपि कर्मणा ॥ ३९॥
भावार्थ-कर्मथी ग्लानि आवतां शुं वैद्यो पोताना उपायो नथी अजमावता? कर्मथी जड छतां मंत्रादिकथी पुरुष शं धीमान् थइ शकतो नथी ? ३९
कर्मणा पातितो नद्यां तार्यते तारकैर्न किम्। नात्मा किं कर्मभिर्बद्धो मुक्तौ धर्मेण नीयते॥४०॥
मावार्थ--कर्मथी नदीमां पडेलने शुं तारू जनो बचावी नथी लेता ? तेम कर्मथी बद्ध आत्मा शं धर्मथी मोक्षे जइ शकतो नथी ? अर्थात् जइ शके छे ४०