SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ कदलीव फलं भोग-सुखं स्वादु मनोहरम् । संदृश्यं क्षीयते नृणां प्रायशः पुण्यभावना ॥ ३८॥ ___ मावार्थ--भोगसुख, स्वादिष्ट अने मनोहर फलने जोतां कदलीनी जेम पुरुषोनी पुण्यभावना क्षीयमान थाय छे. ३८ कर्मणा ग्लानतां नीतो न वैद्यैः किं चिकित्स्यते। मंत्रायैः स्यान्न किं धीमान् जडीभूतोऽपि कर्मणा ॥ ३९॥ भावार्थ-कर्मथी ग्लानि आवतां शुं वैद्यो पोताना उपायो नथी अजमावता? कर्मथी जड छतां मंत्रादिकथी पुरुष शं धीमान् थइ शकतो नथी ? ३९ कर्मणा पातितो नद्यां तार्यते तारकैर्न किम्। नात्मा किं कर्मभिर्बद्धो मुक्तौ धर्मेण नीयते॥४०॥ मावार्थ--कर्मथी नदीमां पडेलने शुं तारू जनो बचावी नथी लेता ? तेम कर्मथी बद्ध आत्मा शं धर्मथी मोक्षे जइ शकतो नथी ? अर्थात् जइ शके छे ४०
SR No.022632
Book TitleNiti Tattvadarsh Yane Vividh Shloak Sangraha
Original Sutra AuthorN/A
AuthorRavichandra Maharaj
PublisherRavji Khetsi
Publication Year1917
Total Pages500
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy