________________
( ९५ )
कृपणेन समो दाता न भूतो न भविष्यति । अस्पृशन्नेव वित्तानि यः परेभ्यः प्रयच्छति ॥ २१॥
भावार्थ - कृपणसमान दाता थयो के थवानो पण नथी. कारण के पोताना धनने अड्या शिवाय ते बीजाओने आपी दे छे. २१
कृतकारितानुमति - प्रभेदारंभवर्जिताः । मोक्षैकतानमनसो यतयः पात्रमुत्तमम् ॥ २२ ॥
भावार्थ - कृत, कारित अने अनुमोदन तथा आरंमरहित अने मोक्षमांज एकतान राखनारा यति महात्माओनेज उत्तम पात्र कहेल छे. २२
कुटुंब कार्याण्यतिदुर्भराणि समुद्रकुक्षेः समरूपकाणि । रात्रिर्विभाता गृहचिंतयैव नष्टं गतं श्लोकशतं नरेंद्र ॥ २३ ॥
भावार्थ - हे राजन् ! समुद्रनी कुक्षिसमान कुटुंबना कार्यो अति दुर्भर छे. घरनी चिंतामां रात्रि पूर्ण थतां प्रभात थई गयुं अने तेनी साथे मारा सो श्लोक नष्ट थया.
कुरंगमातंग पतंग भृंग - मीना हताः पंचभिरेव -