SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ 68 चण्डालश्च दरिद्रश्च द्वावेतौ सदृशौ मतौ । चण्डालस्य न गृह्णन्ति दरिद्रो न प्रयच्छति ॥ ५६ ॥ अर्थेन परिहीणं तु नरमस्पृश्यतां गतम् । त्यजन्ति बान्धवाः सर्वे मृतं सत्त्वमिवासवः ॥ ५७ ॥ अर्थेन हीनः पुरुषस्त्यज्यते मित्रबान्धवैः। त्यक्तलोकक्रियादारः परासुरिव निष्प्रभः ॥ ५८ ॥ शून्यमपुत्रस्य गृहं चिरशून्यं यस्य नास्ति सन्मित्रम् । मूर्खस्य दिशः शून्याः सर्व शून्यं दरिद्रस्य ॥ ५९ ॥ " [ उत्तिष्ठ क्षणमेकमुद्वह सखे दारिद्र्यभारं गुरुं 9 3 6 Book II. THE WINNING OF FRIENDS; Tale i: Mouse and two monks. क्लिष्टो यावदहं चिरं मरणजं सेवे त्वदीयं सुखम् । इत्युक्तो धनवर्जितेन विदुषा गत्वा श्मशाने शवो दारिद्र्यान्मरणं वरं सुखकरं ज्ञात्वा स तूष्णीं स्थितः ॥ ६० ॥] किमपरं भोः । न कश्चिदन्यः प्रतिवचनमपि ददाति । तानीन्द्रियाण्यविकलानि तदेव नाम 16 सा बुद्धिरप्रतिहता वचनं तदेव । अर्थोष्मणा विरहितः पुरुषः स एव शेते हकार इव संकुचिताखिलाङ्गः ॥ ६१ ॥ 12 18 तत्प्रायशो लोके स्वरूपमीदृशम् । विनिपतितमार्यमपि जनं दृष्ट्वा धन्यन्धो मूकश्च भवति धनमदावलेपात् । तथा च । विलोचने चाविकले च वीक्षते 21 स्फुटा च वागस्ति न चापभाषणम् । अहो नृशंसैर्विभवैस्तथा कृतं यथेश्वरो याचनयन्त्रतां गतः ॥ ६२ ॥
SR No.022630
Book TitlePanchatantra Tantrakhyayika
Original Sutra AuthorN/A
AuthorJohannes Hertel
PublisherHarvard University Press
Publication Year1915
Total Pages164
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy