________________
A110
46
9
12
15
Frame-story.
॥ कथा १५ ॥
अस्ति । कस्मिंश्चिदधिष्ठाने वणिक्तौ सुहृदौ स्तः । एको दुष्टबुद्धिरपरो धर्मबुद्धिः । तावर्थोपार्जननिमित्तं विशिष्टं देशान्तरं गतौ । अथ तत्र धर्मबुद्धिर्नामैकः सार्थवाहसुतो यः । तेन कस्यचित्साधोः पूर्वस्थापितं कलशिकागतं स्वभाग्यप्रचोदितं रौप्यदीनारसहस्रं प्राप्तम् । स दुष्टबुद्धिना सह संप्रधार्य कृतार्थावावां स्वदेशं गच्छाव इति प्रत्यागतौ । अधिष्ठानसमीपे धर्मबुद्धिनाभिहितम् । दीनारा अर्धविभागेन विभज्यन्ताम् । स्वगृहान्प्रविशावः । अधुना सुहृत्स्वजनादिसमतमुज्ज्वलं वत्स्यावः । अथ दुष्टबुद्धिरन्तःकठिनहृदयः स्वार्थसिद्धये तमाह । भद्र । वित्तशेषो यावदावयोः सामान्यः । तावदविच्छिन्नः स्नेहसद्भावः । किंत्वेकमेकं शतं गृही18 त्वा प्रविशावः। यत्कारणम् ' पुण्यपरीक्षा ह्रासवृद्धिभ्यां भविष्यत्येकार्थता च जनस्पृहणीया ।
I
21
तथा चानुष्ठिते शेषं कुत्रचित्सुगुप्तं कृत्वा प्रविष्टौ । अथ तद्वर्षा - * भ्यन्तरे दुष्टबुद्धिरसद्व्ययव्यसनित्वाद्भाग्यच्छिद्रतया च क्षीणप्रत्यंशः पुनरपि च निधितो धर्मबुद्धिना सहापरशतं विभक्तवान् । तदपि द्वितीयवर्षाभ्यन्तरे तथैव क्षीणम् ।
एवं गते दुष्टबुद्धिश्चिन्तयामास । यदि पुनः शतविभागेन वि
24
Book I. THE ESTRANGING OF FRIENDS;
Tale xv: Good-heart and Bad-heart.
भिन्नस्खर मुखवर्णः शङ्कितदृष्टिः समुत्पतितदेहः । भवति हि पापं कृत्वा स्वकर्मसंचासितः पुरुषः ॥ १६६ ॥ ः सुष्ठु चेदमुच्यते ।
दुष्टबुद्धिरबुद्धि द्वावेतौ धिङ्मतो मम । तनयेनातिपाण्डित्यात्पिता धूमेन मारितः ॥ १६७ ॥ • दमनकः । कथमेतत् । करटकः ।