________________
A 91
A 92
42
Book I. THE ESTRANGING OF FRIENDS; Frame-story: Lion and bull.
संजीवको नखकुलिशाग्रावलुञ्चितपृष्ठः स्वशृङ्गाग्रप्रहारेण तस्योदरमुल्लिख्य तस्मात्कथमयुत्थितः । पुनरपि च तयोर्बद्धामर्षयोः परस्परं महद्युद्धमभवत् ।
उभावपि च तौ पुष्पितपलाशतुल्यौ दृष्ट्वा साधिचेपं करटको दमनकमाह । धिक् । सर्वमाकुलितं त्वयैतन्मूर्खतथा ।
कार्याण्युत्तमदण्डसाहसफलान्यायाससाध्यानि ये
• प्रीत्या संशमयन्ति नीतिकुशलाः सान्नैव ते मन्त्रिणः । निःसाराल्पफलानि ये त्वविधिना वाञ्छन्ति दण्डोद्यमैस्तेषां दुर्नयचेष्टितैर्नरपतेरारोप्यते श्रीस्तुलाम् ॥ १३६ ॥ तत् । मूर्ख ।
साम्नैव हि प्रयोक्तव्यमादौ कार्य विजानता । सामसिद्धा हि विधयो न प्रयान्ति पराभवम् ॥ १३७ ॥ 12 नोन्मयूखेन रत्नेन नातपेन न वह्निना । साम्नेव विलयं याति विद्वेषप्रभवं तमः ॥ १३८ ॥ सामादिर्दण्डपर्यन्तो नयो दृष्टञ्चतुर्विधः ।
15 तेषां दण्डस्तु पापीयांस्तस्मात्तं परिवर्जयेत् ॥ १३९ ॥ सामादिदानभेदास्ते किल बुद्धेरनावृतं द्वारम् । यस्तु चतुर्थ उपायस्तमाहुरार्याः पुरुषकारम् ॥ १४० ॥ 18 यथाशास्त्रः क्रमो नित्यमुपायश्च यथाक्रमः ।
यथोपायः समारम्भो यथारम्भाश्च संपदः ॥ १४१ ॥ क्लिष्टोपायबलो ऽप्यर्थ विपर्यस्तमनुष्ठितः ।
21 हृतधर्मविमार्गस्थो हन्ति भिन्नक्रमो नयः ॥ १४२ ॥ द्विपाशीविषसिंहानिजलानिलविवस्वताम् ।
बलं बलवतां दृष्टमुपायाक्रान्तिनिष्फलम् ॥ १४३ ॥ 24 प्रवृत्ता बहवः शूराः प्रांशवः पृथुवचसः । चक्षुष्मन्तो ऽप्यबालाश्च किमित्यनुगता गतम् ॥ १४४ ॥
यदपि च मन्त्रिपुत्रो ऽहमित्यवलेपादतिभूमिं गतो ऽसि । तदप्यात्मविनाशाय ।
27 यां कृत्वेन्द्रियनिग्रहो ऽपि महतां भावे न संजायते
या बुद्धेर्न विधेयतां प्रकुरुते धर्मे न या वर्तते ।
लोके केवलवाक्यमात्ररचना यां प्राप्य संजायते
30 या नैवोपशमाय नैव यशसे विद्वत्तया किं तया ॥ १४५ ॥