SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ A 91 A 92 42 Book I. THE ESTRANGING OF FRIENDS; Frame-story: Lion and bull. संजीवको नखकुलिशाग्रावलुञ्चितपृष्ठः स्वशृङ्गाग्रप्रहारेण तस्योदरमुल्लिख्य तस्मात्कथमयुत्थितः । पुनरपि च तयोर्बद्धामर्षयोः परस्परं महद्युद्धमभवत् । उभावपि च तौ पुष्पितपलाशतुल्यौ दृष्ट्वा साधिचेपं करटको दमनकमाह । धिक् । सर्वमाकुलितं त्वयैतन्मूर्खतथा । कार्याण्युत्तमदण्डसाहसफलान्यायाससाध्यानि ये • प्रीत्या संशमयन्ति नीतिकुशलाः सान्नैव ते मन्त्रिणः । निःसाराल्पफलानि ये त्वविधिना वाञ्छन्ति दण्डोद्यमैस्तेषां दुर्नयचेष्टितैर्नरपतेरारोप्यते श्रीस्तुलाम् ॥ १३६ ॥ तत् । मूर्ख । साम्नैव हि प्रयोक्तव्यमादौ कार्य विजानता । सामसिद्धा हि विधयो न प्रयान्ति पराभवम् ॥ १३७ ॥ 12 नोन्मयूखेन रत्नेन नातपेन न वह्निना । साम्नेव विलयं याति विद्वेषप्रभवं तमः ॥ १३८ ॥ सामादिर्दण्डपर्यन्तो नयो दृष्टञ्चतुर्विधः । 15 तेषां दण्डस्तु पापीयांस्तस्मात्तं परिवर्जयेत् ॥ १३९ ॥ सामादिदानभेदास्ते किल बुद्धेरनावृतं द्वारम् । यस्तु चतुर्थ उपायस्तमाहुरार्याः पुरुषकारम् ॥ १४० ॥ 18 यथाशास्त्रः क्रमो नित्यमुपायश्च यथाक्रमः । यथोपायः समारम्भो यथारम्भाश्च संपदः ॥ १४१ ॥ क्लिष्टोपायबलो ऽप्यर्थ विपर्यस्तमनुष्ठितः । 21 हृतधर्मविमार्गस्थो हन्ति भिन्नक्रमो नयः ॥ १४२ ॥ द्विपाशीविषसिंहानिजलानिलविवस्वताम् । बलं बलवतां दृष्टमुपायाक्रान्तिनिष्फलम् ॥ १४३ ॥ 24 प्रवृत्ता बहवः शूराः प्रांशवः पृथुवचसः । चक्षुष्मन्तो ऽप्यबालाश्च किमित्यनुगता गतम् ॥ १४४ ॥ यदपि च मन्त्रिपुत्रो ऽहमित्यवलेपादतिभूमिं गतो ऽसि । तदप्यात्मविनाशाय । 27 यां कृत्वेन्द्रियनिग्रहो ऽपि महतां भावे न संजायते या बुद्धेर्न विधेयतां प्रकुरुते धर्मे न या वर्तते । लोके केवलवाक्यमात्ररचना यां प्राप्य संजायते 30 या नैवोपशमाय नैव यशसे विद्वत्तया किं तया ॥ १४५ ॥
SR No.022630
Book TitlePanchatantra Tantrakhyayika
Original Sutra AuthorN/A
AuthorJohannes Hertel
PublisherHarvard University Press
Publication Year1915
Total Pages164
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy