________________
35
OR, THE LION AND THE BULL. Book I.
Tale x: Strand-bird and sea.
Frame-story.
मृदुना सलिलेन खन्यमाना
न्यपक्वष्यन्ति गिरेरपि स्थलानि । 3 उपजापकृतोद्यमैस्तु तन्नः
किमु चेतांसि मृदूनि मानवानाम् ॥ १२० ॥ तदेवं गते किमधुना प्राप्तकालम् । अथवा किमन्ययुद्धात् । 6 गुरोरप्यवलिप्तस्य कार्याकार्यायजानतः ।
उत्पथप्रतिपन्नस्य न्याय्यं भवति शासनम् ॥ १२१ ॥ अपि च । 9 यान्यचसंघस्तपसा च लोका
स्वगैषिणः पात्रचयैः प्रयान्ति ।
क्षणेन तानप्यतिरिच्य शूराः 12 प्राणान्स्वयुद्धेषु परित्यजन्तः ॥ १२२ ॥
प्राणाच कीर्तिश्च परिच्छदश्च
सर्वेण युद्धे परिरक्षणीयाः । 15 युद्धे विशिष्टं मरणं नराणां द्विषद्वशे तिष्ठति को ऽर्थकामः ॥ १२३ ॥
मृतः प्राप्स्यति वा स्वर्ग शत्रु हत्खापि वा सुखम् । 18 उभावपि हि शूराणां गुणावेतौ सुदुर्लभौ ॥ १२४ ॥ दमनकः । भद्र । अनुपाय एषः । यत्कारणम् ।
शवोराक्रन्दमज्ञात्वा वैरमारभते हि यः । 1 स पराभवमाप्नोति समुद्र व टीटिभात् ॥ १२५ ॥ संजीवकः । कथं चैतत् । दमनकः ।
॥ कथा १०॥
' अस्ति । समुद्रतीरैकदेशे टीटिभदंपती प्रतिवसतः स्म । अथ कदाचित्प्रसोष्यमाणया टीटिभ्या भर्ताभिहितः । किंचित्स्थानमविष्यताम् । यत्राहं प्रसुवे । असावकथयत् । नन्वेतदेव स्थानं ॥ वृद्धिकरम् । अत्रैव प्रसूष्वेति । साब्रवीत् । अलमनेन सापायेन । अवश्यमेव समुद्रजलवेलाप्लवनान्ममापत्यविनाशो भवति। असा