________________
A 54
A 55
A 56
A 57
24
अपृष्टस्तस्य तद्रूयाद्यस्य नेच्छेत्पराभवम् ।
एष एव सतां धर्मो विपरीतो ऽसतां मतः ॥ ७८ ॥ 3 अन्यञ्च । येनैतदभिहितम् ।
स्वजनो ऽथ सुहृनृपो गुरुर्वा पुरुषेणोत्पथगो निवारणीयः ।
देव
Book I. THE ESTRANGING OF FRIENDS; Frame-story: Lion and bull.
• विनिवर्तयितुं स चेदशक्यः
स तावद्रोही । किंतु
9
परतस्तस्य मनोनुगं विधेयम् ॥ ७९ ॥
हितद्भिरकार्यमीहमानाः सुहृदः क्लेशपरिग्रहान्निवार्याः । परिपूर्णमिदं हि साधुवृत्तं
कथितं सद्भिरसाधुवृत्तमन्यत् ॥ ८० ॥
स स्निग्धो ऽकुशलान्निवारयति यस्तत्कर्म यत्कौशलं सा स्त्री यानुविधायिनी स च पुमान्यः सद्भिरभ्यर्च्चते । 15 सा श्रीर्या न मदं करोति स सुखी यस्तृष्णया नोह्यते
तन्मित्रं यदयन्त्रणं स पुरुषो यः खिद्यते नेन्द्रियैः ॥ ८१ ॥
12
.
18 सुप्तं वह्नौ शिरः कृत्वा भुजंगप्रस्तरे वरम् ।
रुचिमासनाखादे नान्यथोपेचितं मनः ॥ ८२ ॥
तदेतत्संजीवकसंसर्गव्यसनं पादानां त्रिवर्गघातायेति । अथ बहुप्रकारं विज्ञप्य
21 मानाः पादा मद्वचनमाक्षिष्य कामतः प्रवर्तन्ते । तदुत्तरत्रापचारे भृत्यदोषो न कार्य इति । उक्तं च ।
नृपः कामासक्तो गणयति न कार्य न च हितं
24 यथेष्टं स्वच्छन्दः प्रविचरति मत्तो गज इव ।
ततो मानाध्मातः पतति स यदा शोकगहने
तदा भृत्ये दोषान्तिपति न निजं वेत्त्यविनयम् ॥ ८३ ॥
27 सिंहः । भद्र । एवमवस्थिते किमसौ प्रत्यादेश्यः । दमनकः । कथं प्रत्यादिश्यते । कतर एष नयः ।
प्रत्यादिष्टस्त्वरते रिपुरपकर्तुं बलात्प्रहर्तुं वा ।
30 तस्मात्प्रत्यादेष्टुं न्याय्यो ऽरिः कर्मणा न गिरा ॥ ८४ ॥
सिंहः । स तावच्छष्पभुक् । वयं पिशितभुजः । तत्किमसौ ममापकर्तुं समर्थः । दमनकः । एवमेतत् । स शष्यभुक् । पादाः पिशितभुजः । सो ऽन्नभूतः । पादा