________________
16
3
6
9
1
दूतिकापि हस्तकृतनासापुटा स्वगृहं गत्वाचिन्तयत् । किमधुना कर्तव्यमिति । अथ तस्या भर्ता नापितो राजकुलात्प्रत्यूषस्यागत्य तां भार्यामाह । समर्पय । भद्रे | क्षुरभाण्डम् | राजकुले कर्म कर्तव्यमिति । सा च दुष्टाभ्यन्तरस्यैव क्षुरमेव प्राहिणोत् । स च समस्तक्षुरभाण्डासमर्पणात्क्रोधाविष्टचित्तो नापितस्तमेव तस्याः क्षुरं प्रतीपं प्राहिणोत् । अथासावार्तरवमुच्चैः कृत्वा पाणिना नासापुटं प्रमृज्यासृक्पातसमेतां नासिकां क्षितौ प्रक्षिप्याब्रवीत् । परि16 त्रायध्वम् । परित्रायध्वम् । अनेनाहमदृष्टदोषा विरूपितेति । तथाभ्यागतै राजपुरुषैः प्रत्यक्षदर्शनां तां दृष्ट्वा विरूपां कीलपार्ष्णिलगुडैरतीव हतः पश्चाद्वाहुबन्धश्च तया सह धर्मस्थानमुपनीतो नापितः । पृच्छ्यमानश्चाधिकृतैः किमिदं महद्विशसनं स्वदारेषु त्वाय कृतमिति यदा बहुश उच्यमानो नोत्तरं प्रयच्छति । तदा धर्माधिकृताः शूले ऽवतंस्यतामित्याज्ञापितवन्तः । 21 निष्पापं च परिव्राट्छूलस्थानं नीयमानं नापितं दृष्ट्वा सत्त्वानुकम्पया चोपलब्धतत्त्वार्थो ऽधिकरणमुपगम्य धर्मस्थानाधिकृतानब्रवीत् । नार्हथैनमदोषकर्तारं नापितं शूले समारोपयितुम् । * यत्कारणम् ' इदमाश्चर्यत्रयं श्रूयताम् ।
12
Book I. THE ESTRANGING OF FRIENDS; Tale life: Cuckold weaver.
18
विरूपयितुं समर्थः । शृण्वन्तु मे लोकपालाः । यथाहं कौमारं भर्तारं मुक्त्वा नान्यं परपुरुषं मनसापि वेद्मि । तथा ममानेन सत्येनाव्यङ्गं मुखमस्त्विति । अथासौ मूर्खः कृतकवचनव्यामोहितचित्तः प्रज्वाल्योल्कामव्यङ्गमुखीं जायां दृष्ट्वा प्रोत्फुल्लनयनः परिचुम्ब्य हृष्टमना बन्धनादवमुच्य पीडितं च परिष्वज्य शय्यामारोपितवान् । परिव्राजकस्त्वादित एवारभ्य यथावृत्तमर्थमभिज्ञातवान् ।