________________
9
OR, THE LION AND THE BULL. Book I. Frame-story: Lion and bull.
तत् । राजन् ।
18 अपि च ।
यदि कोकिलमेचकाञ्जनाभो भुजग: पादतलाहतो ऽप्यकाले ।
21 अन्यथा
3 न करोत्यगुणं कयापि बुद्ध्या
साधु चेदमुच्यते ।
अपि च ।
किमसी नष्टविषो ऽभिनन्दितव्यः ॥ ३२ ॥
• विशेषज्ञो भव सदा राष्ट्रस्य च जनस्य च । तदन्तरज्ञानमात्रप्रतिबद्धा हि संपदः ॥ ३३ ॥
तद्विशेषज्ञेन स्वामिना भवितव्यम् । ज्ञात्वा च ।
9 कार्षक: सर्वबीजानि समालोड्य प्रवापयेत् । उत्पन्ने बीजसद्भावं त्वङ्कुरेण विभावयेत् ॥ ३४ ॥
12 स्थानेष्वेव नियोक्तव्या भृत्याश्चाभरणानि च । न हि चूडामणिः पादे प्रभवामीति बध्यते ॥ ३५ ॥ कनकभूषण संग्रहणो चितो
15 यदि मणिस्वपुणि प्रतिबध्यते । न स विरोति न चापि न शोभते भवति योजयितुर्वचनीयता ॥ ३६ ॥
बुद्धिमाननुरक्तो ऽयमिहोभयमयं जडः । इति भृत्यविचारज्ञो भृत्यैरापूर्यते नृपः ॥ ३७ ॥
असमैः समीयमानः समैश्च परिहीयमाणसत्कारः । अधुरि विनियुज्यमानस्त्रिभिरर्थपतिं त्यजति भृत्यः ॥ ३८ ॥ 24 अन्यच्च । देव । पादानां वयमन्वयागता भृत्या आपत्स्वप्यनुगामिनः । यतो नास्माकमन्या गतिरस्ति । तदमात्यानां वचनम् ।
सव्यदचिणयोर्यत्र विशेषो नास्ति हस्तयोः ।
27 कस्तत्र चणमप्यार्यो विद्यमानगतिर्वसेत् ॥ ३९ ॥
वाजिवारणलोहानां काष्ठपाषाणवाससाम् । 30 नारीपुरुषतोयानामन्तरं महदन्तरम् ॥ ४० ॥ विशेषवचनेन तूच्यते ।