________________
A 19
A 20
A 21
8
चितिभृमर्यादावान्गम्भीरो रत्नवान्सलावण्यः । जलधिरिव दुरवगाहो विदुषां ग्राहाकुलो नृपतिः ॥ २५ ॥
अ अपि च ।
Book I. THE ESTRANGING OF FRIENDS; Frame-story: Lion and bull.
भोगिनः कक्षुकासक्ताः क्रूरा: कुटिलगामिनः ।
फणिनो मन्त्रसाध्याश्च राजानो भुजगा इव ॥ २६ ॥
6 दमनकः । एवमेतत् । तथापि ।
राजानमपि सेवन्ते विषमप्युपभुञ्जते ।
रमन्ते च सह स्वीभिः कुशलाः खलु मानवाः ॥ २७ ॥ 9 अपि च ।
27 अपि च ।
यस्य यस्य हि यो भावस्तेन तेन हि तं नरम् । अनुप्रविश्य मेधावी चिप्रमात्मवशं नयेत् ॥ २८ ॥ 12 येन येन हि राजन्तं पश्येत पुरुषं क्वचित् ।
तेन तस्य गुणा ग्राह्या विदुषा भूतिमिच्छता ॥ २९ ॥ करटकः । शिवास्ते पन्थानः । यथाभिप्रेतमनुष्ठीयतामिति । 15 तथा चानुष्ठिते सो ऽपि तमामन्त्र्य शनैः सिंहान्तिकमगमत् । तत्र गुहाद्वारं प्रविशन्तं दमनकं दृष्ट्वा पिङ्गलको द्वाःस्थानब्रवीत् । मा विचार्यताम् । अपसार्यन्तां वेत्राणि । अयमस्माकं दमनकश्चिरन्तनो मन्त्रिपुत्रः । अव्याहतप्रवेशो ह्येष द्वितीय18 मण्डलभागिति । अथोपविष्य दमनकः प्रणम्य पिङ्गलकनिर्दिष्टे चासने निषसाद | स च तस्य नखकुलिशालंकृतं दक्षिणपाणिमुपरि दत्त्वा मानपुरःसरमब्रवीत् । अपि भवत: शिवम् । चिरदृष्टो ऽसीति । दमनकः । न किंचिन्मया । स्वामिन् । पादानां 21 प्रयोजनमस्तीति । तथाप्यवश्यं प्राप्तकालं वक्तव्यम् । यस्मान्न केनचिद्राज्ञामुपयोगकारणं नास्ति । उक्तं च ।
दन्तस्य वा निष्कुषणेन राज24 कर्णस्य कण्डूयनकेन वापि । तृणेन कार्ये भवतीश्वराणां किमङ्ग वाग्घस्तवता जनेन ॥ ३० ॥
कदर्थितस्यापि हि धैर्यवृत्तेर्न शक्यते धैर्यगुणं प्रमार्टुम् ।
30 अधोमुखस्यापि कृतस्य बहू
मधः शिखा यान्ति कदाचिदेव ॥ ३१ ॥