________________
A14
A 15
A 16
A17
A 18
7
OR, THE LION AND THE BULL. Frame-story: Lion and bull.
तदेनमद्यैव प्रज्ञाप्रभावेनात्मीकरिष्यामि । करटकः । भद्र । अनभिज्ञो भवान्सेवाधर्मस्य । कथमात्मीकरिष्यसि । दमनकः । कथमहं सेवानभिज्ञः । ननु मयैष स* कलो ऽनुजीविधर्मो विज्ञातः । अपि च ।
को ऽतिभारः समर्थानां किं दूरं व्यवसायिनाम् ।
को विदेशः सविद्यानां कः परः प्रियवादिनाम् ॥ १७ ॥
• करटकः । कदाचिदसावनुचितप्रवेशाद्भवन्तमवमन्यते । दमनकः । अस्त्येतत् । तथापि ।
Book I.
आसन्नमेव नृपतिर्भजते मनुष्यं
• प्रज्ञाविहीनमकुलीनमसंस्तुतं वा ।
प्रायेण भूमिपतयः प्रमदा लताश्च
यः पार्श्वतो वसति तं परिवेष्टयन्ति ॥ १८ ॥
अपि च ।
18
12 कोपप्रसाद वस्तूनि विचिन्वन्तः समीपगाः ।
आरोहन्ति शनैर्भृत्या धूर्त तमपि पार्थिवम् ॥ १९ ॥ करटकः । अथ भवान्किं तत्र वक्ष्यति । दमनकः । भद्र 15 उत्तरादुत्तरं वाक्यमुत्तरादेव जायते । सुवृष्टिगुणसंपन्नाद्बीजाद्वीजमिवापरम् ॥ २० ॥
अपायसंदर्शनजां विपत्ति
मुपायसंदर्शनजां च सिद्धिम् । मेधाविनो नीतिविदः प्रयुक्तां 21 पुरः स्फुरन्तीमिव दर्शयन्ति ॥ २१ ॥
न चाहमप्राप्तकालं वच्यामि ।
अप्राप्तकालं वचनं बृहस्पतिरपि ब्रुवन् । 24 लभते बुद्ध्यवज्ञानमवमानं च केवलम् ॥ २२ ॥ साधु चेदमुच्यते ।
नादेशे नाकाले नापरिपक्वेन्द्रिये न गुणहीने ।
27 कथयति कथां हि सुकथो न ततो ऽस्य कथा भवति वन्ध्या ॥ २३ ॥ अपि च ।
कल्पयति येन वृत्तिं सदसि च सद्भिः प्रशस्यते येन । 30 स गुणस्तेन गुणवता विवर्धनीयश्च रक्ष्यश्च ॥ २४ ॥
करटकः । दुरारोहाश्च नरपतयः पर्वता इवाजस्रं प्रकृतिविषमा रन्ध्रान्वेषिणश्छलग्राहिणश्च । कुतः ।