________________
Book I. THE ESTRANGING OF FRIENDS%B
Frame-story: Lion and bull.
A 12
लाङ्गलचालनमधश्चरणावपातं भूमौ निपत्य वदनोदरदर्शनं च । 3 श्वा पिण्डदस्य कुरुते गजपुंगवस्तु
धीरं विलोकयति चाटुशतैश्च भुते ॥ ८ ॥ विद्याविक्रमजं यो ऽत्ति साधु सो ऽत्तीह मानवः । 6 श्वापि नाम स्वलाङ्गलचालनाद्वलिमश्नुते ॥९॥
यज्जीव्यते क्षणमपि प्रथितं मनुष्यैविज्ञानविक्रमयशोभिरभरमानम् । 9 तन्नाम जीवितमिह प्रवदन्ति लोके काको ऽपि जीवति चिराय बलिं च भुढे ॥ १० ॥
सुपूरा वै कुनदिका सुपूरो मूषकाञ्जलि: । 12 सुसंतुष्टः कापुरुषः स्वल्पकेनापि तुष्यति ॥ ११ ॥ अहितहितविचारशून्यबुद्धेः
श्रुतसमयैर्बहुभिर्बहिष्कृतस्य । 15 उदरभरणमाचकेवलेच्छोः
पुरुषपशोच पशोच को विशेषः ॥ १२ ॥ करटक आह । आवां तावदप्रधानौ । किमावयोरनेन व्यापारेण । दमनक 18 आह । कियता कालेन प्रधानो वाप्रधानो भवति ।
न कस्यचित्कश्चिदिह प्रभावाब्रवत्युदारो ऽभिमतः खलो वा । 21 लोके गुरुत्वं विपरीततां च स्वचेष्टितान्येव नरं नयन्ति ॥ १३ ॥
बहनामप्यमित्राणां य इच्छेत्कर्तुमप्रियम् । 24 आत्मा तेन गुणोज्यस्तत्तेषां महदप्रियम् ॥ १४ ॥
आरोप्यते ऽश्मा शैलाग्रं यत्नेन महता यथा ।
निपात्यते क्षणेनाधस्तथात्मा गुणदोषयोः ॥ १५ ॥ 27 तत् । भद्र । आत्मायत्तो ह्यात्मा सर्वस्य । करटकः । अथाच भवान्किं कर्तमनाः । दमनकः । अयं तावत्स्वामी भीरुश्च भीरुपरीवारश्च मूढमतिः । करटकः । कथं भवाजानाति । दमनकः । किमत्र ज्ञेयम् । उक्तं च ।
30 उदीरितो ऽर्थः पशुनापि गृह्यते हयाश्च नागाश्च वहन्ति चोदिताः ।
अनुक्तमप्यूहति पण्डितो जनः 38 परेङ्गितज्ञानफला हि बुद्धयः ॥ १६ ॥
A 13