________________
5
9
OR, THE LION AND THE BULL. Book I. Tale i: Ape and wedge.
॥ कथा १ ॥
अस्ति कश्चिद्वणिजकः । नगरसमीपे तेन देवतायतनं क्रियते । · तत्र ये कर्मकाराः स्थपत्यादयः । ते मध्याह्नवेलायामाहारनिमित्तं भोजनमण्डपमनुप्रविष्टाः । अकस्माच्चानुषङ्गिकं देवगृहे वानरयूथमागतम्। अथ तत्रैकस्य शिल्पिनो ऽर्धस्फोटितकाष्ठस्तम्भो ऽर्जुन• मयः खदिरकीलकेन मध्ये यन्त्रनिखातेनावष्टब्धो ऽवतिष्ठते । तत्र कदाचिद्वानरयूथो गिरिशिखरादवतीर्य स्वेच्छया तरुशिखरप्रासादशृङ्गदारुनिचयेषु प्रक्रीडितुमारब्धः । एकस्तु तत्रासन्नविनाशश्वापलादुपविश्य स्तम्भे यन्त्रचारमुद्दिश्येदमाह । केनायमस्थाने कीलको निखातः । इति पाणिभ्यामेव संगृह्योत्पाटयितुमारब्धः । स्थानाच्चलिते कीले यद्वृत्तम् । तदनाख्येयम् । एवमेव भवता ज्ञातमिति ।
12
Frame-story.
अतोऽहं ब्रवीमि । अव्यापारः प्राज्ञैः परिहर्तव्यः । इति । पुनञ्चाब्रवीत् । आवयोस्तावद्भक्षितशेषमाहार निर्वर्तनमस्त्येव । करटकं दमनक आह । कथमाहारमात्रार्थी 15 केवलं भवान् । सर्वस्तावत्प्रधानसेवां कुरुते विशेषार्थी । साधु चेदमुच्यते । सुहृदामुपकारकारणाद्विषतामप्यपकारकारणात् ।
18 नृपसंश्रय दृष्यते बुधै
अपि च ।
जठरं को न बिभर्ति केवलम् ॥ ६ ॥
21 स्वल्पं स्नायुवसावसेकमलिनं निर्मासमप्यस्थि गोः
वा लब्ध्वा परितोषमेति न च तत्तस्य क्षुधः शान्तये ।
सिंहो जम्बुकमङ्कमागतमपि त्वत्का निहन्ति द्विपं
24 सर्वः कृच्छ्रगतो ऽपि वाञ्छति जनः सत्त्वानुरूपं फलम् ॥ ७ ॥
अन्यञ्च ।