________________
115
THE WAR OF THE CROWS AND THE OWLS. Book III.
___Frame-story: War of erows and owls.
सहते सुहृदिव भूत्वा प्राज्ञः शक्तिक्षये निराकारः ।
काख प्रतीक्षमाणः प्रीतिप्रच्छादिताशक्तिः ॥ ९९ ॥ 3 तत्किं बहुना । न तादृङ्मया मूर्खसमागमो दृष्टपूर्वो वर्जयित्वक रक्ताक्षम् । तेन तु मम यथावस्थितं हगतं ज्ञातम् । अन्ये ते पुनर्नाममात्रमन्त्रिणः । किं तैः । एतद्यैर्न विज्ञातम् ।
6 अरितो ऽभ्यागतो मित्रः शत्रुसंवासतत्परः ।
सर्पसंवासधर्मित्वान्नित्योद्वेगेन दूषितः ॥ १०० ॥ लक्षन्यग्रोधबीजाना कपोतादिव शाल्मलेः । १ मूलोत्खातकरो दोषः पचादपि भयंकरः ॥ १०१ ॥
आसने शयने याने पानभोजनवस्तुषु ।
दृष्ट्वान्तरं प्रमत्तेषु प्रहरन्त्यरयो ऽरिषु ॥ १०२ ॥ 12 तस्मात्सर्वप्रयत्नेन त्रिवर्गनिलयं बुधः ।
आत्मानमादृतो रक्षेत्प्रमादाद्धि विनश्यति ॥ १०३ ॥ साधु चेदमुच्यते । 15 संतापयन्ति कमपध्यभुजं न रोगा
दुर्मन्त्रिणं कमुपयाति न नीतिदोषः ।
कं श्रीन दर्पयति किं न निहन्ति मृत्युः 18 के स्त्रीकृते न विषयाः परितापयन्ति ॥ १०४ ॥ स्तब्धस्य नश्यति यशो विषमस्य मित्रं
नष्टक्रियस्य कुलमर्थपरस्य भृत्याः । 21 विद्याफलं व्यसनिनः कृपणस्य सौख्यं
राज्यं प्रमत्तसचिवस्य नराधिपस्य ॥ १०५ ॥
मढेषु शोकञ्चपलेषु कोपः 24 कान्तेषु कामो निपुणेषु विद्या ।
धर्मो दयावत्सु महत्सु धैर्य
शुष्कन्धने वहिरुपैति वृद्धिम् ॥ १०६ ॥ 27 तत् । राजन् । यत्त्वयोक्तम् । असिधाराव्रतमिवारिसंपर्को ऽनुभूत इति । तत्सत्यम् । किंतु ।
स्कन्धेनापि वहेच्छयूँ कालमासाद्य बुद्धिमान् । 30 वहता कृष्णसर्पण मण्डूका विनिपातिताः ॥ १०७ ॥ सो ऽब्रवीत् । कथं चैतत् । चिरजीव्याह ।