________________
108
Book III. THE WAR OF THE CROWS AND THE OWLS. Tale vi: Ogre, thief, and Brahman.
Frame-story.
Tale vii: King sivi.
द्वावपि गत्वैकान्ते ऽवस्थितौ फलमवेक्षमाणौ । प्रसुप्ते च ब्राह्मणे ब्रह्मराक्षसस्तद्ग्रहणाय संश्लिष्टश्चौरेणाभिहितः । नैष न्यायः। गोयुगे ७ मयापहृते पश्चाग्रहीष्यसीति । सो ऽब्रवीत् । अयमप्यनयः । कदाचिदयं शब्देन प्रतिबुध्येत । ततो मे व्यर्थः स्यादागम इति । एवं
तयोः परस्परं वैरमुत्पन्नम् । अहंपूर्विकया च युगपत्प्रतिबोधित• वन्तौ ब्राह्मणम् । चौरस्तावदवोचत् । ब्राह्मण । ब्रह्मराक्षसस्त्वां
ग्रहीतुमिच्छति । ब्रह्मराक्षसो ऽप्याह । चौरस्ते गोयुगलमपहर्तमिच्छति । ततस्तावुभावपि चौरराक्षसावपयाताविति ।
A 228
अतो ऽहं ब्रवीमि । शत्रवो ऽपि हितायैवेति । अन्यच्च ।
शिविनापि स्वमांसानि कपोतार्थे महात्मना ।
श्येनाय किल दत्तानि श्रूयते पुण्यकर्मणा ॥ ८० ॥ 12 अपमर्द आह । कथं चैतत् । सो ऽब्रवीत् ।
A 229
॥ कथा ७॥ अस्ति राजा शिविर्नाम सकलभूपालमौलिमालार्चितचरणः 15 परमकारुणिकः सकलार्थिजनसंपादितमनोरथः । तस्यानन्यसदृ
शया दानशीलतया यशस्त्रिदिवमारोह । अथ कदाचिदाखण्डलश्चिन्तयामास । नास्ति दानशीलः शिविना तुल्याः । तत्को 18 ऽस्याभिप्रायः । कियद्वा सत्त्वमस्य । इति जिज्ञासायै धर्ममाहूय स्वयं कपोतो ऽभवत् । धर्मश्च श्येनः कपोतस्य पृष्ठतस्त्वरितगतिरभिभवितुं प्रवृत्तः । अथ तस्य राज्ञः सुखासनस्थस्य प्रभातसमय 1 एवास्थानगतस्यासौ कपोतः कम्पमानो भयतरलनेत्रतारकः करुण
रसितमाविष्कर्वश्चरणसमीपे सहसैव संनिपतितः प्रोवाच भयगद्गदया गिरा। राजन् । शरणागतोऽस्मि ते। परित्रायस्व मां श्येनात्।।