________________
Book III. THE WAR OF THE CROWS AND THE OWLS.
Tale iii: Elephant and rabbit and moon.
॥ कथा ३॥ अस्ति । कदाचिद्वादशवार्षिक्यनावृष्टिरापतिता। तस्यां च सर्व• सत्त्वानां महद्व्यसनमुत्पन्नम् । विशेषेण तु दन्तिनाम् । अथ चतुर्दशनी नाम हस्तिराजः । सो ऽन्यैर्हस्तिपतिभिर्विज्ञापितः । परित्रायस्वास्मान्वारितर्पणेनेति । सो ऽब्रवीत् । उपलभ्यताम् । कुत्र स्थाने • ख़ुदकम् । तत्राहमुदकेन युष्मान्वितृष्णान्करोमि । यतो ऽष्टासु दिक्षु प्रेरिता उदकान्वेषणाय वेगवन्तः । तत्रानुपूर्वदिक्चारिभिरुपलब्धं
चन्द्रसरो नाम विमलजलसंपूर्णम् । किं बहुना । व्योमैकदेशपरि• माणम् । आवेदिते च तस्मिन्हस्तिराजेन प्रापिताः । तत्सरो ऽवतरद्भिश्च तैः समन्तादसुखावतारे सरसि पूर्वकृतावासास्तस्मिञ्छशाः
संपिष्टशिरोग्रीवा बहवः कृताः । कृतावगाहो द्विरदपतिरपयातश्च 12 तस्मात्सरसः। अथ हतशेषाः शशाः संप्रधारयितुमारब्धाः । अधुना किं करणीयम् । दृष्टमगैिरेभिः पुनरिहावश्यमागन्तव्यम् । तद्यावदेत इह नागच्छन्ति । तावदुपायश्चिन्त्यतामिति । अथ तत्र वि15 जयो नाम शशस्तानाह । शक्यमेतत् । न पुनर्यथेहागमिष्यन्ति ते।
इयं मे प्रतिज्ञा । किंतु मम कर्मसाक्षिणः केवलं प्रसादः क्रियतामिति । तच्छ्रुत्वा शिलीमुखो नाम शशराजो ऽब्रवीत् । अव13 श्यमेतदेव । यत्कारणम् ।
नीतिशास्त्रार्थतत्त्वज्ञो देशकालविभागवित् । विजयः प्रेष्यते यत्र तत्र सिद्धिरनुत्तमा ॥ १ ॥ 1 हितवक्ता मितवक्ता संस्कृतवक्ता न चातिबहुवक्ता । अर्थाद्विमृश्य वक्ता वक्तायं सर्ववस्तूनाम् ॥ ५२ ॥