________________
SK
काकोलूकीयं नाम तृतीयं तन्त्रम् ॥
A 197
अत इदमारभ्यते संधिविग्रहसंबद्धं काकोलूकीयं नाम तृतीयं तन्त्रम् । यस्थायमाद्यः श्लोकः ।
३ न विश्वसेत्पूर्वपराजितस्य शत्रोच मित्रत्वमुपागतस्य ।
दग्धां गुहां पश्यत घूकपूर्णा 6 काकप्रणीतेन हुताशनेन ॥१॥
A 199
A 198 अस्ति । कस्मिंश्चिद्वनोद्देशे महान्यग्रोधवृक्ष: स्निग्धबहलपर्णगुल्मच्छायया स्वागत
मिवाध्वगानां प्रयच्छति । तत्र मेघवर्णो नाम वायसः प्रतिवसति स्म काकसहस्र9 परिवारः । तस्य च शत्रुरपमर्दो नामोलकराज उलूकसहस्रपरिवारः । स वैरानुशयादुलूक उपलब्धदुर्गवृत्तान्तः कालबलशक्त्या महतोलूकसंघातेन तस्योपरि संनिपतितः । महच्च तेषां कदनं कृत्वापयातः । __12 अन्येधुश्च प्रभातसमये हतशेषान्भपचञ्चपक्षचरणानन्यांश्च समेत्य शिविरानुसारप्रविचयोपलब्धिं कृत्वा मन्त्रिभिः सार्ध मेघवर्णो मन्त्रयितुमारब्धः । प्रत्यक्षमेतन्ग्रहद्विशसनमस्माकं सपत्नापमर्देन कृतम् । दृष्टदुर्गमार्गो ऽसाववश्यमद्य रात्रौ लब्धाव
15 सरो ऽस्मदभावाय पुनरेष्यति । तदहीनकालमपायश्चिन्त्यतां तद्विघातायेति । A 200
अथ केचिदृद्धास्तमाहुः । साधुरसि । राजन् । गुणोपेतो ऽसि । यथाशास्त्रमनुवर्तितं भवता । यस्त्वमात्ययिके मन्त्रिपर्षदमेव पृच्छसि । इह हि शास्त्रे दृष्टा18 न्यष्टादश तीर्थानि राज्ञाम् । तद्यथा । मन्त्रिपुरोहितासनपालकयुवराजदौवारि
कान्तर्वशकशास्तृसमाहर्तृसंनिधातृप्रदेष्ट्रनायकपौरव्यावहारिककार्मान्तिकमन्त्रिपर्षदध्यक्षदण्डिदुर्गान्तपालाटविका इति । तत्रादौ मन्त्रिग्रहणमवश्यं कार्यम् । पश्चान्मन्त्रि21 पर्षद्वहणमवश्यं क्रियत इति । यदा च राजा स्वास्थ्यं भजते । तदा दत्ताधिकारैः
सार्ध मन्त्रयेत् । यदा पुनरात्ययिकमरातिभिः समं महत् । तदा मन्त्रिपर्षदमाइय ब्रूयात् । तत्र यद्भूयिष्ठाः कार्यसिद्धिकरं ब्रूयुः । तत्कुर्यादिति । तन्मानिता वयमनेन ५ वचनेनेति । किंलिह हि मनुबृहस्पतिभृगुपराशरशालङ्कायनचाणक्यप्रभृतिभिरा