________________
A 192
A 193
87
6
OR, THE DOVE, MOUSE, CROW, TORTOISE, AND DEER. Tale v: Deer's former captivity.
9
तत्क्क शङ्खः' क्व कदली ' क्व भेरी' क्व विमानमिति । तद्विधमिदमसंबद्धतया त्वय्यागतम् ।
· तच्च श्रुत्वापगतविकारो राजपुत्रः पूर्वप्रकृतिमापन्नः । विचार्य तस्यार्यस्य प्रज्ञाविभवं ततो महतीं पूजां कृत्वा मन्त्रिसमीपवर्ती मन्त्रित्वे कृतः । मां चापनीयाभ्यज्य प्रभूतेनाम्भसा प्रक्षालितशरीरं कृत्वारक्षिपुरुषाधिष्ठितं तत्रैव वने प्रतिमुक्तवान् । तत्किं बहुना । अनुभूतबन्धनो ऽप्यहं नियतिवशात्पुनर्बद्ध इति ।
अथार्धावसित एव वाक्ये सुहृत्स्नेहाचिप्तचित्तो मन्थरस्तेनैवानुसारेण शरकष्टककुशावमर्दनं कुर्वाणस्तानेव समागतः । तं च दृष्ट्वा सुतरामाविप्रचित्ताः संपन्नाः । अथ हिरण्यस्तमाह । भद्र । शोभनं त्वया न कृतम् । स्वदुर्गव्यपेतस्त्वं न शक्तो लुब्धकादात्मानं रक्षितुम् । वयं तस्यागम्याः । यत्कारणम् । संनिकृष्टे लुब्धके चि12 चाङ्गो विच्छिन्नपाशी यास्यति । लघुपतनको ऽपि वृक्षमाश्रयिष्यति । अहमप्यल्पकायतया विवरमनुप्रवेक्ष्यामि । भवांस्तु तद्गोचरगतः किं करिष्यतीति । मन्थरक आह । भद्र । मैवं ब्रूयाः ।
15
दयितजनविप्रयोगाः स्वजनवियोगाश्च कस्य सह्याः स्युः । कस्य महोत्सवकल्पाः प्रियस्वजनसंगमा न स्युः ॥ १५६ ॥ प्रविरलमप्यनुभूताः शिष्टेष्टसमागमेषु ये दिवसाः । 18 पथ्यटनप्रतिमास्ते जीवितकान्तारशेषस्य ॥ १५७ ॥ सुहृदि निरन्तरचित्ते गुणवति दारे प्रभौ च दुःखजे । विश्राम्यतीव हृदयं दुःखस्य निवेदनं कृत्वा ॥ १५८ ॥
21 तत् । भद्र
24
Book II.
औत्सुक्यगर्भा भ्रमतीव दृष्टि:
पर्याकुलं क्वापि मनः प्रयाति ।
Frame-story.
वियुज्यमानस्य गुणान्वितेन
निरन्तरं प्रेमवता जनेन ॥ १५९ ॥
एवमभिवदत एवासौ व्याध आयातः । तं दृष्ट्वैव हिरण्यः पाशं छित्त्वा यथा पूर्व व्याहृतमेवापयातः । लुब्धको ऽपि तं पाशं मृगच्छिन्नमिति मत्वा परं योगमचिन्तयत् । आह च । न दैवं विना मृगः पाशच्छेदं कृतवान् । कच्छपं चासंभाव्यां