________________
86
3
6
कृतमिति। अथ ममायुःशेषतया तेनार्येण सर्वलक्षणविदा विज्ञापितो राजपुत्रः । अविमर्शपरेण लोकेनेमामवस्थां प्रापितस्त्वम् । पुनरपि तेनार्येणोक्तो यथा । प्रियको नामैष मृगो मानुषीं वाचं जानाति । नैष मानुषः । भद्र । अनेन प्रावृङ्कालमेघशब्दप्रतिबोधितचित्तेन स्वयूथ्यानुस्मरणौत्सुक्यादभिहितम् । वातवृष्ट्यवधूतस्येति । किमत्र चित्रम् । प्रायेण पक्षिणः पशवश्च भयाहारमैथुनमात्रवेदिनो भवन्ति । इत्यधिगतमेव देवेन । अतो ऽयममानुषः ।
तथा च ।
9
12
15
तत् । देव । मनुष्यसंपर्कात्प्रियकजातिवशाच्च मानुषीं वाचं ददातीति संमानितः । तथा च ।
यथोदयगिरेर्द्रव्यं संनिकर्षेण दीप्यते ।
18
Book II. THE WINNING OF FRIENDS; Tale v: Deer's former captivity.
****
* ॥ १५३ ॥
इति । तत्र किमसंबद्धं ज्वरकारणम् । अपि च ।
मन्त्राणां परतो नास्ति बीजमुच्चरणं तथा । असंबद्धप्रलापा न कार्यं साधयितुं क्षमाः ॥ १५४ ॥
यादृशैः संनिवसते यादृशांश्चोपसेवते । यादृगिच्छेच्च भवितुं तादृग्भवति पूरुषः ॥ १५१ ॥ हीयते हि नरस्तात हीनैः सह समागमात् ।
समैश्च समतामेति विशिष्टैश्च विशिष्टताम् ॥ १५२ ॥
तथा च ।
21
24
शङ्खः कदल्यां कदली च भेर्यां
तस्यां च भेर्यां सुमहद्विमानम् । तच्छङ्गभेरीकदलीविमान
मुन्मत्तशङ्काप्रतिमं बभूव ॥ १५५ ॥