SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ 85 OR, THE DOVE, MOUSE, CROW, TORTOISE, AND DEER. Book II. Tale v: Deer's former captivity. ष्पतितो जालेनाकुलीकृतः। ततश्च व्याधैर्दुरात्मभिर्जीवग्राहं गृहीत्वा क्रीडाथै राजपुत्रायोपनीतः । सो ऽपि मां दृष्ट्वातीव परितुष्टो व्याधान्प्रादेशिकेन संमानितवान् । मां चादरेणाङ्गीद्वर्तनस्नानभोजनधूपालंकारवासोविशेषैर्भोजनप्रकरिश्चासंभाव्यैः स्निग्धद्रवपेशलैः सखण्डगुडदाडिमचातुर्जातकविमित्रैरन्यैश्च भोज्यैरतर्पयत्। 6 अथान्तःपुरिकाजनस्य राजकुमाराणां च हस्ताद्धस्तं च कौतुकपरतया ग्रीवानयनकरचरणकर्णावकर्षणैः परस्परभिी राजाङ्गनाभिः संमानपरंपरतया क्लेशितो ऽहम् । चिन्तितं च मया । किं • सुवर्णेन श्रोत्रबाधाकरेण । हा कष्टम् । कदा तद्वनं प्राप्स्यामीति । निवृत्तकौतुकानां च कदाचिद्विविक्ते वर्तमाने राजपुत्रशयनाधस्तान्मया प्रावृट्समये मेघशब्दश्रवणोत्कण्ठितहृदयेन स्वयूथच्युतेन 19 स्वयूथ्याननुस्मृत्याभिहितम् । वातवृष्ट्यवधूतस्य मृगयूथस्य धावतः । पृष्ठतो यद्गमिष्यामि कदा तन्मे भविष्यति ॥ १५० ॥ 15 एवमुच्चारयतो राजपुत्रेण बालभावादभावितचित्तेनैतावच्छ्रत्वा संत्रस्तेन द्वाःस्थो ऽभिहितः । केनेदमभिहितमिति । संतापित हृदयः समन्तादवलोकयन्मामपश्यत् । अहं च लुब्धकैर्मानुषीं वाचं 18 शिक्षित आसम् । दृष्ट्वा च मां मानुषेणेवानेन मृगेणाभिहितम् । विनष्टो ऽस्मीति मत्वा परमावेगं गतः । अथ कथंचिद्विस्खलितवागसौ बहिर्निश्चक्राम । परमसत्त्वाधिष्ठित इव महदस्वास्थ्य1 मापेदे । ततः सर्वभिषग्भूततन्त्रिकान्महत्यार्थमात्रया ज्वरपरीतः प्रार्थितवान् । एवं चाब्रवीत् । यो ममैतां रुजमपनयति । तस्याहमकृशां पूजां करिष्यामीति । अहमपि तत्रासमीक्षितकारिणा ४ जनेन लगुडेष्टकादिभिर्दुह्यमाणः केनापि साधुनावच्छन्नः। किमनेन
SR No.022630
Book TitlePanchatantra Tantrakhyayika
Original Sutra AuthorN/A
AuthorJohannes Hertel
PublisherHarvard University Press
Publication Year1915
Total Pages164
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy