________________
कुमारविहारशतकम् ॥ ॥३०॥
श करवाना वेगयी अटकाइ जाय जे अने अनुकूलरीते वर्ते . ते चैत्यनी अंदर स्फटिकमणिना स्तंनोनी अने चित्र विचत्र जलेचनी नारे शोना ह. ती, एम कविए दर्शावेलु . २६
नीलाश्मभित्तिवलयप्रतिबिंबितस्य पार्श्वप्रभोर्विहितकेतकशेखरस्य। शेषाप्रसूनकलनाय करं क्षिपंत्यो
ग्राम्या दिशंति किल यत्र न कस्य हास्यम् ॥२७॥ अवचूर्णिः—पत्र किम निश्चये नीलाश्मन्नित्तिवमयप्रतिबिंबितस्य विहितकेतकशेखरस्य पार्श्वपनोः शेषाप्रसूनकलनाय करं क्षिपत्यः ग्राम्याः स्त्रियः कस्य हास्यं न दिशंति । शेषाप्रसूनकलनाय शेषाकुसुमग्रहणाय ॥१७॥