________________
कटस्फटिकमकृष्टान् स्तनान् उपेत्य दौवारिकन्नमवशात् अनुकूनयंति । चंद्रोदयगतरूपविंबं नजंतीति 'जोविण ' प्रत्ययः अप्रयोगीदिति विणलोपे वृधौ च । उपेत्य आगत्य उपपूर्वक इणज् गतौ क्त्वा क्यपि तोते च उपेत्येति रूपं । अनुकूलं कुर्वतीति अनुकूलयंति 'णिज्बहुलं ' इति णिजि अनुकूलयंति आवर्जयंतीत्यर्थः ॥२६॥
नावार्थ-जे चैत्यमा आवेशा उंची जातना स्फाटिकमणिना उत्कृष्ट स्तंनोनी अंदर नबेचमां काढेवा चित्रोना प्रतिबिंब पके छे, ते जोइ नगरनी स्त्रीओ धारपाळना जमने सध्ने चैत्य मध्ये प्रवेश करवाना वेगथी अटका जाय जे अने तेने अनुकूल रीते वर्ते छे. २६
विशेषार्थ ते चैत्यमां दरेक स्तंभो स्फाटिकमणिना . तेनी अंदर नबेचनी अंदर रहेला चित्रोना प्रतिबिंब पके डे ते जो प्रवेश करती नगरनी स्त्रीओने तेनी उपर घारपाळनो ब्रम पके ने अने तेथी तेश्रो अंदर प्रवे