________________
| २२
विश्वं निर्दोषषट्कं किमपि विदधतो देवदेवस्य पादानाश्लिष्यन् बाह्याभित्तिप्रतिहतिवलनप्राप्तमध्यैः करायैः । एणांकरत्यक्तशंकः पतति मणिभुवि प्रांगणस्य क्षपायाम् प्राप्तप्रौढिं कलंकं विघटयितुमना यत्र बिंबच्छलेन ॥ २१ ॥
अवचूर्णिः यत्र रूपायां निर्दोषपट्कं विश्वं विदधतो देवदेवस्य पादान् बाह्य नितिमतितिवलनप्राप्तमध्यैः करायैः आश्लिष्यन् प्राप्तमौढिं कलंकं विघटयितुमनाः दूरीकर्तुमनाः त्यक्तशंकः एणांकः बिलेन प्रांगणस्य मणिवि पतति । काम ? क्रोध २ बोज ३ मान ४ दंज ए रति ६ दोषषट्कं दोषाणां पटकं दोषपटकं निर्गतं दोषषट्कं यस्मात्तत् । विघटयितुं मनो यस्य स विघटयितुमनाः तुम मनःकाम इति मकारलोपः ॥ २१ ॥
जावार्थ - जेना प्रांगणानी मणिमय भूमिमां चंड पोतानुं प्रौढ कलंक दूर करवानी इच्छाथी प्रतिबिंबना भिषग्री निःशंक थइने पके बे. जे चं