________________
स्नात्रांबुग्रहणाच्छलत्पटुचटुव्याहारमुच्चैर्ध्वनन् नानानाटकमर्दलं प्रतिकलं यद्वर्त्तते सर्वतः ॥ ११५ ॥
अवचूर्णिः-कर्पूरागुरुकटपमानविविधस्त्रात्रं चमत्कामिनीसंघदृत्रुटिताम्रहाररजसभ्रश्यनितंबाबरं वदापीमनबन्यत्नानसरणि ज्येष्टानुषंगत्रपाताम्यत्पौरकुलांगनं नववधूसंपार्थ्यमानात्मजं खेलन्मगनगीति दीव्यदमरीसाथ पउन्मागधं नृत्यत्पौरपुध्रि याचकशतव्यातीर्यमाणांगदं स्नात्रांबुग्रहणोच्चयत्पटुचढव्याहारं नच्चै नन्नानानाटकमर्दवं प्रतिकन्नं यच्चैत्यं सर्वतः वर्तते । वनः हृदयं तस्य पीनं दबनं तेन सन्यमाना सरणिः मार्गो यस्मिन् तत् । कर्पूरागुरुज्यां मिश्रितं यत् पानीयं तेन कटपमानं कि यमाणं स्नात्रं यस्मिन् । अर्द्धहारः चतुःषष्टिसरो हारः ॥ ११४-११५ ॥
नावार्थ जे कुमार विहार चैत्य सर्व रीते कणे क्षणे एवं बने ने के, जेनी अंदर कपूर अने अगर चंदनथी विविध जातनां स्नात्रो थयां करतां हता. ज्यां फरती स्त्रीओनी जीमने लश्ने चोस शेरना, अष्टदश शेरना, तथा नव