________________
कुमारविहारशतकम् ॥ ॥११॥
त्यनी चित्रशालानी नजीक एक जीबनुं पुतळु नचुं करेधुं छे, तेनुं वर्णन कविए आ श्लोकथी आपेलु . ११३
युग्मम् । कर्पूरागुरुकल्पमानविविधस्नानं भ्रमत्कामिनीसंघदृत्रुटिताईहाररभसभ्रश्यन्नितंबांबरम् । वक्षःपीडनलभ्यमानसरणि ज्येष्टानुषंगत्रपाताम्यत्पौरकुलांगनं नववधूसंप्रार्थ्यमानात्मजम् ॥ ११४ ॥ खेलन्मंगलगीति दीव्यदमरीसार्थपठन्मागधं नृत्यत्पौरपुरंध्रि याचकशतव्यातीर्यमाणांगदम् ।