________________
विशेषार्थ- - श्लोकी कवि कुमारविहार चैत्यना वाजित्रोनी समृवर्णवे ते चैत्यमां नेरीना जांकारो तथा घंटाओना टकोराओ एटला बधा थाय छे, के तेना प्रतिध्वनि साथे ते ध्वनिनो अवाज पृथ्वीने पुरी पाताल सुधी पोहोछे. ते वखते पातालवासी सर्पोने गहमनी पांखोना बेमाना घानुं स्मरण थाय बे, एटले ते जयजीत थइ जाय बे. सर्पो गरुरुथी भयपामे बे, ए वात प्रसिद्ध वे. ४ पर्वोन्मीलन्महिम्ना गुरुसरलवपुःप्रांतपीतांबरेण स्वर्णव्यासर्पिधाम्ना कृतसततपदं केतुदंडेन मूर्ध्नि | अद्वैतं दैवतेषु प्रसभमभिदधत् पार्श्वनाथस्य दूरादूर्ध्वभूतांगुलीकः कर इव यदिह क्षोणिवध्वा विभाति ॥ ९५ ॥