SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ कुमारविहारशतकम् ॥ ॥ए ॥ प्रांताघातांत्रिसंध्यं रचयति चकितं यत्र पाताललोकं ॥ ९४ ॥ अवचूर्णिः -यत्र प्रासादे रीनांकारपूरमणयमुकुरितः घोरघोरैः घंटाटंकारयोपैः पसर्पन् प्रवर्षमानः प्रतिनदितघनैः मांसलत्वं पुष्टत्वं संजितः प्रापितः अनिश तायपक्षमांताघातान् स्मारयन् उवीं पृथ्वी आपूर्य पूरयित्वा तूर्यध्वनिः वादित्रध्वनिः पाताललोकं त्रिसंध्यं चकितं रचयति । यों वाचविशेषाः तेषां जांकाराः शब्दाः तेषां पूरः समूहः तस्य प्रणयः संश्लेषः तेन मुकुरितः मुकुर आदर्शः तद्वदाचरितः प्रतिबिंबित इतयर्थः । तादयो गरुमः । पन्नगास्तादोद्वित्यति इतिनावः ॥ ए॥ नावार्थ-जे चैत्यनी अंदर जेरी नामना वाजाना नांकार शब्दोना समूहना स्नेहधी दर्पणनी जेम प्रतिबिंबित थयेलो अने अतिघोर घंटाोना टंकाराना घोषधी वृद्धि पामतो अने प्रतिध्वनिप्रोना रणकाराथी पुष्ट थयेसो वाजिबोनो ध्वनि पृथ्वीने पूरी पाताल लोकने–नागलोकने गरुड पकीनी पां. खोना माना आघातर्नु स्मरण करावी जयनीत करे . ए४
SR No.022628
Book TitleKumarvihar Shatak
Original Sutra AuthorN/A
AuthorRamchandra Gani
PublisherJain Atmanand Sabha
Publication Year1910
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy