________________
मारविहा शतकम् ।। । एয়॥
चूर्णिः - इह पत्तने पर्वोन्मीलन्महिम्ना गुरुसरलवपुःप्रांतपीतांबरेण स्वर्णव्यासर्पिधाम्ना स्वर्णस्य व्यासर्पिप्रसरणशीलं धाम तेजो यस्य तेन केतुमेन मूर्ध्नि कृतसततपदं यचैत्यं को शिवपार्श्वनाथस्य दैवतेषु द्वैतं प्रसनं यथास्यात्तया अभिदधत् कथयन् दूरादूर्ध्वानृतांगुली कः कर इव विति । पर्व पौषे श्रीपार्श्वनाथजन्मादिकञ्याणकेषु पंचप वा उन्मीलन् वर्द्धमानो महिमा यस्य एकत्वं । गुरु महत् सरलं दीर्घं यत् वपुः तस्य प्रांताः अवयवाः तैः पीतं लक्षणया व्याप्तं वरं येन || ||
जावार्थ- पर्वने विषे जेनो महिमा वृद्धि पामेलो बे, मोटा अने सर ल एवा शरीरना अवयवोथी जे आकाशने व्याप्त करनारो बे ने जेनुं तेज सुवर्णथी प्रसरी रहेतुं बे एवा ध्वजदंगे जेना शिखर उपर हंमेशां स्थान करें एवं जे कुमार विहार चैत्य " देवताओोमां पार्श्वनाथ अद्वितीय बे " एम थी कहेतो अने जेनी एक चांगली उंची करेली छे, अवो