________________
अवचूर्णिः-यत्र प्रासादे चित्तौ प्रेयसी विभ्रमेण स्वां प्रतिकृतिरचना निर्वर्ण्य प्रांत्वा ज्रांत्वा जमरीदत्वा प्ररोहन्नवपुलकं यथा स्यात्तया सद्यः नृत्यति । तारामंडः आरावैः विधुरितहरितां केकिपारापतानां वदानि आलोक्य सशोकोऽपि कस्को लोकः मुदं न कायति । प्रतिबिंबरचनां ज्ञात्वा उद्गच्छन्नवरोमांच मुरवरितदिशाम् ॥ ६॥
लावार्थ-ते कुमारविहार चैत्यनी अंदर दीवालोनी अंदर पोतपोताना प्रतिबिंबोनी रचना जोश पोतानी प्रियाओना चमथी नमी नमी नवीन रोमांचने धारण करी नृत्य करता अने सांबा तथा मंद स्वरोथी दिशाओने गजावता एवा मयूर तथा पारेवाना टोलाओने जोइ कया लोको तीन शोकवाला होय तोपण हर्षने नयी धारण करता ? अर्थात् सर्वे लोको हर्षने धारण करे . ६ए
विशेषार्थ-श्रा श्लोकमां कुमारविहारचैत्यनी दीवालोनी शोना द.