________________
कुमार विहा रशतकम् ॥
॥ ७१ ॥
विशेषार्थ - श्लोकथी ग्रंथकार ते प्रासादना चैश्वर्यने अलंकारि काषायी वर्णवे छे. अने ते प्रासादमां दर्शन करवाने यावती स्त्रीयोनी विविध प्रकारनी चेष्टाओ वर्णवे छे. नीलमणि, सूर्यकांतमणि, सिंहनी प्रतिमायो, श्रावकोनी जीम, पतिना अंगनो स्पर्श ने वाजित्रोना नादथी ते स्त्रीओनी विविध चेष्टाओ थाय बे. अने ते जोइ त्यां आवनारा युवान पुरुषोने आनंद उपजे बे. ६८
स्वां स्वां निर्वर्ण्य भित्तौ प्रतिकृतिरचनां प्रेयसीविभ्रमेण भ्रांत्वा भ्रांत्वा प्ररोहन्नवनवपुलकं यत्र नृत्यंति सद्यः । आरावैस्तार मंद्रेर्विधुरितहरितां केकिपारापतानाम् वृंदान्यालोक्य कस्कः कलयति न मुदं तीव्रशोकोऽपि लोकः ॥ ६९ ॥