________________
नृत्यंत्यस्तूर्यनादर्विदधति सुदृशो यत्र यूनां प्रमोदम् ॥ ६८ ॥
अवचूर्णिः-यत्र प्रासादे नीलनासि मुह्यंत्यः सूर्योपलानां धारि द्रुततरगतयः पुत्रिकासु हृष्यंतः पीठपंचाननेन्यः प्रचकितमनसः श्राघवाधैः क्लामत्यः वबनानुषंगैः पुलकितवपुषः तूर्यनादैः नृत्यंत्यः सुदृशः स्त्रियः यूनां प्रमोदं विदधति । घाःशब्दः स्त्रियां व्यंजनांतः । यूनां तरुणानां ॥ ६ ॥
जावार्थ-ते कुमारविहार चैत्यनी अंदर आवनारी सुंदरीओ नीलमणिनी कांतिवाला घारमा मुंफाइने उतावली चालती, सूर्यकांतमणिोनी पुतलीओने जोइ खुशी थती, पीठ उपर आवेला केशरी सिंहनी प्रतिमा जोइ मनमा लय पामती, श्रावकोनी नीमनी बाधाथी संकोचाती, पोताना पतिओना अंग साथे मनवाथी शरीरे पुलकावली धारण करती अने वाजित्रोना नादोथी नृत्य करती युवान पुरुषोने हर्ष आपती हती. ६७