________________
कुमारविहारशतकम् ॥
तन्वाने कांतिदृष्टिं दिशि दिशि कलशे कर्णधारे शिरःस्थे। लावण्याद्वैतभाजि स्फाटिकमणिशिलाराशिरोचिःपयोधी पूर्ण रत्नैरनंतैर्वहति यदनिशं यानपात्रस्य लक्ष्मीम् ॥ ६३ ॥
अवचूर्णिः-अनंतेः रत्नैः पूर्ण यच्चैत्यं कूपस्थंनानुकारं स्पृशति सति सितपटोजासितस्वर्ण दं दिशि दिशि कांतदृष्टिं तन्वाने शिरःस्थे कलश एव कर्णधारे लावण्यातनाजः स्फटिकमणि शिलाराशिरोचिःपयोधेः यानपात्रस्य लक्ष्मी शोना अनिशं वहति कूपस्थंनः कुआर्थनतिपसिकः । सितपटः 'सढ' इति प्रसिधः तेन नदनासितः असंकृतो यः सौवर्णदंमः तस्मिन् । सौम्यदष्टिं । कर्ण अरित्रं धारयतीति कर्णधारः तस्मिन् । लावण्यं सौजाग्यं पदे लावण्यं पानीयं । स्फटिकमणिशिलाराशीनां रोचिषः कांतयः ता एव पयोधिः समुजः तस्मिन् यानपात्रस्य प्रवहणस्य ॥ ६३ ॥
नावार्थ-जे कुमारविहार चैत्य हमेशां वहाणनी शोलाने धारण करे . तेना शिखर नपर आवेल नज्वा पताकायी प्रकाशित एवो सुवर्ण