SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ कुमारविहारशतकम् ॥ तन्वाने कांतिदृष्टिं दिशि दिशि कलशे कर्णधारे शिरःस्थे। लावण्याद्वैतभाजि स्फाटिकमणिशिलाराशिरोचिःपयोधी पूर्ण रत्नैरनंतैर्वहति यदनिशं यानपात्रस्य लक्ष्मीम् ॥ ६३ ॥ अवचूर्णिः-अनंतेः रत्नैः पूर्ण यच्चैत्यं कूपस्थंनानुकारं स्पृशति सति सितपटोजासितस्वर्ण दं दिशि दिशि कांतदृष्टिं तन्वाने शिरःस्थे कलश एव कर्णधारे लावण्यातनाजः स्फटिकमणि शिलाराशिरोचिःपयोधेः यानपात्रस्य लक्ष्मी शोना अनिशं वहति कूपस्थंनः कुआर्थनतिपसिकः । सितपटः 'सढ' इति प्रसिधः तेन नदनासितः असंकृतो यः सौवर्णदंमः तस्मिन् । सौम्यदष्टिं । कर्ण अरित्रं धारयतीति कर्णधारः तस्मिन् । लावण्यं सौजाग्यं पदे लावण्यं पानीयं । स्फटिकमणिशिलाराशीनां रोचिषः कांतयः ता एव पयोधिः समुजः तस्मिन् यानपात्रस्य प्रवहणस्य ॥ ६३ ॥ नावार्थ-जे कुमारविहार चैत्य हमेशां वहाणनी शोलाने धारण करे . तेना शिखर नपर आवेल नज्वा पताकायी प्रकाशित एवो सुवर्ण
SR No.022628
Book TitleKumarvihar Shatak
Original Sutra AuthorN/A
AuthorRamchandra Gani
PublisherJain Atmanand Sabha
Publication Year1910
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy