________________
ए पूजाएj ने. अर्थात् इंघो तमारा चरणकमनमां नमवाने आवे , ते वखते तेमना मस्तकमाथी पुष्पो तमारा चरण जपर खरे छे. कहेवानो आशय एवो ने के, जेमना चरणमां मोटा इंडो नमे छे, ते चरणना दर्शननी इच्छा कोने न थाय. ? ५४
यस्मिन् शृंगस्थलीनां वियति विलुलिते चंद्रकातांशुपुंजे तिष्ठंतो वारवारं प्रविलुठनकृते सैकतस्य भ्रमेण । साटोपध्वानशुष्यन्मुखकुहरतलं व्योमपारं यियासोस्तीवांशोः सप्तयस्ते किमपि फणिरिपोरग्रज क्लेदयति ॥५५॥
अवचूर्णिः—यस्मिन् शृंगस्थलीनां वियति चंकांतांशुपुंजे विबुलिते प्रसारिते सैकतस्य तटस्य जमेण प्रविबुग्नकृते वारवारं तिष्ठतः व्योमपारं यियासोः तीव्रांशोः ते सप्तयः फणिरिपोः अग्रज