________________
कुमारविहा-
रशतकम् ॥ ॥४ ॥
पूजको हता. ते उपरयो चैत्यनी विशेष समृद्धि दर्शावी . ४६ निर्मोकान् मन्यमानाः सरभसमनसः संहरते मयूराः कीराः कर्षति पाकप्रणयपरिणमदाडिमीबीजबुद्ध्या । ज्योत्स्नात्रांत्या चकोराः प्रतिनिशमनिशं चंचुभिर्विक्षिपते मुक्तादामावचूलान् विविधमणिगृहद्वारदेशेषु यस्मिन् ॥ ४७॥
अवणिः -यस्मिन् विविधमणिगृहधारदेशेषु मुक्तादामावचूनान् निर्मोकान् सर्पकंचुकान् मन्यमानाः सरनसमनसो मयूराः संहरंते । कीराः पाकमणयपरिणमदामिमीवीजबुद्ध्या मुक्तादामावचूमान् कर्षति । चकोराः प्रतिनिशं प्रतिरात्रि अनिशं ज्योत्स्नानांत्या चंचुनिः विक्षिपति । सरनस० इति सर्वेषां विशेषणं । मुक्तादामावचूलान् मौक्तिकगुच्छकान् । पाकस्य प्रणयः संश्लेषः तेन परिणमंतिपुष्टानि यानि दामिमीबीजानि ॥१७॥
नावार्थ-चैत्यनी अंदर विविध जातना मणिमय गृहना घार उपर