________________
कुमारविहारशतकम् ॥ ॥४७॥
सुशोजित . ४४
शोणग्रावांशुजालैः क्रमकमलतले यावकश्रीललाटप्रांते सिंदूररेखा मसृणघुसृणभूरंगभागेऽगरागः । कोसुंभी चीनपट्टे युतिरधरदले हारि तांबूलमित्थं
यस्मिन् वैधव्यभाजोप्यविधववनितामंडनाः पौरनार्यः ॥४५॥ ___ अवचर्णिः–यस्मिन् शोणग्रावांशुजाः क्रमकमलतले यावकश्रीः ललाटपाते सिंदूररेखा अंगनागे ममृणधुसूण अंगरागः चीनपट्टे कासुनी द्युतिः अधरतले हारि तांबलं इत्थं अनेन प्रकारेण वैधव्यनाजोऽपि पौरनार्यः अविधववनितामंझना लवंतीत्यध्याहार्य । शोणरक्ता ये ग्रावाणः प्रस्तराः तेषां अंशुजालैः । यावकः अबक्तकः । महणं सुकुमालं। चीनपट्टे चीनदेशीयविशेषधवअवस्त्रे ॥४५॥
नावार्थ जे चैत्यनी अंदर आवेनी नगरनी विधवा स्त्रीओ सौना