SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ कुमारविहारशतकम् ॥ ॥४७॥ सुशोजित . ४४ शोणग्रावांशुजालैः क्रमकमलतले यावकश्रीललाटप्रांते सिंदूररेखा मसृणघुसृणभूरंगभागेऽगरागः । कोसुंभी चीनपट्टे युतिरधरदले हारि तांबूलमित्थं यस्मिन् वैधव्यभाजोप्यविधववनितामंडनाः पौरनार्यः ॥४५॥ ___ अवचर्णिः–यस्मिन् शोणग्रावांशुजाः क्रमकमलतले यावकश्रीः ललाटपाते सिंदूररेखा अंगनागे ममृणधुसूण अंगरागः चीनपट्टे कासुनी द्युतिः अधरतले हारि तांबलं इत्थं अनेन प्रकारेण वैधव्यनाजोऽपि पौरनार्यः अविधववनितामंझना लवंतीत्यध्याहार्य । शोणरक्ता ये ग्रावाणः प्रस्तराः तेषां अंशुजालैः । यावकः अबक्तकः । महणं सुकुमालं। चीनपट्टे चीनदेशीयविशेषधवअवस्त्रे ॥४५॥ नावार्थ जे चैत्यनी अंदर आवेनी नगरनी विधवा स्त्रीओ सौना
SR No.022628
Book TitleKumarvihar Shatak
Original Sutra AuthorN/A
AuthorRamchandra Gani
PublisherJain Atmanand Sabha
Publication Year1910
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy